B 82-12 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 82/12
Title: Bhagavadgītā
Dimensions: 28.5 x 10.5 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/251
Remarks:
Reel No. B 82-12 Inventory No. 7249
Title Bhagavadgītājñānakāṇḍa, Bhagavadgītājñānakāṇḍabhāṣya
Author Vedavyāsa, Śaṃkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 28.5 x 10.5 cm
Folios 54
Lines per Folio 12
Foliation figures in the upper left-hand margin under the abbreviation gī.bhā. on the verso
Date of Copying VS 1684
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 2/251
Manuscript Features
The text runs from the chapter 13 to the end very end.
Excerpts
«Beginning of the root text:»
idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate |
eatad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ | 1 | (fol. 1v7)
«Beginning of the commentary:»
| saptamādhyāye sūcite dve prakṛtī īśvarasya triguṇātmikā ʼdyaṣṭadhā bhinnā ʼparā saṃsārahetutvāt | parā cānyā jīvabhūtā kṣetrajñalakṣaṇā īśvarātmikā yābhyāṃ prakṛtibhyāṃ īśvaro jagadutpattisthitilayahetutvaṃ pratipadyate | tatra kṣetrakṣetrajñalakṣaṇaprakṛtidvayanirūpaṇ⟪ā⟫advāreṇa tadvata īśvarasya tattvanirddhāraṇārthaṃ kṣetrādhyāya ārabhyate atītānaṃtarādhyāye cādveṣṭā sarvabhūtānām ityādinā yāvad adhyāyasamāptis tattvajñānināṃ saṃnyāsināṃ niṣṭhā yathā te varttata ityetad uktaṃ kena punas [te] tattvajñānena yuktaḥ yathoktadharmācaraṇād bhagavataḥ priyā bhavaṃtīty evam arthaś cāyam adhyāya ārabhyate | (fol. 1v1–5)
«End of the root text:»
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |
tatra śrīr vijayo bhūtir dhruvā nītir mati (!) mama | 78 | (fol. 54v3–4)
«End of the commentary:»
yatra yasmin pakṣe yogeśvaraḥ sarvayogānām īśvaras tatsaṃbhavatvāt sarvayogabījasya (!) kṛṣṇo yatra pārtho yasmin pakṣe dhanurddharo gāṃḍīvadhanvā tatra śrīs tasmin pāṃḍavānāṃ pakṣe vijayas tatra eva bhūtiḥ śrīḥ śreyoviśeṣo vistarā bhūtir dhruvāvyabhicāriṇī nītir nnaya ity evaṃ matir mameti | 78 | (fol. 54v4–5)
Colophon
iti śrīgoviṃdabhagavatpūjyapādaśiṣyaparamahaṃsaparivrājakācāryasya (!) śaṃkarabhagavatkṛtau bhagavadgītābhāṣyeºº saṃnyāsamokṣayogo nāmāṣṭādaśo [ʼ]dhyāyaḥ || oṃ śubham astu || saṃvat 1684 varṣe makaraśudi 2 śanivāsare kāśīkṣetre li[[khi]]tam idaṃ pustakaṃ || || viśvanāthāya namaḥ ||
varṣe [ʼ]ṣṭame caturvedī dvādaśe sarvaśāstravit |
ṣoḍaśe kṛtavān bhāṣyaṃ dvātriṃśe gatavān muniḥ | 1 | ||
yo [ʼ]sau vigīyate vede sarvavyāpī niraṃjanaḥ |
sa eva bālarūpeṇa devakīnaṃdano [ʼ]bhavat | 1 || (fol. 54v5–8)
Microfilm Details
Reel No. B 82/12
Date of Filming not given
Exposures 58
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 35v–36r
Catalogued by BK
Date 02-08-2007
Bibliography